||Devi Mahatmyam||

|| Devi Sapta Sati||

|| Chaoter 7||


||om tat sat||

Select text in Devanagari Kannada Gujarati English

uttara caritamu
mahāsarasvatī dhyānam

ghaṇṭāśūlahalāni śaṁkhamusalē cakraṁ dhanuḥ sāyakaṁ
hastābjairdadhatīṁ ghanāntavilasat śītāṁśu tulyaprabhām|
gaurīdēhasamudbhavāṁ trijagatām ādhārabhūtāṁ mahā
pūrvāmatra sarasvatīmanubhajē śumbhādi daityārdinīm||

||ōm tat sat||
=============
saptamādhyāyaḥ||

r̥ṣiruvāca||

ājñaptāstē tatō daityāḥ caṇḍamuṇda purōgamāḥ|
caturaṁgabalō pētā yuyurabhyudyatāyudhāḥ||1||

dadr̥śustē tatō dēvī mīṣaddhāsāṁ vyavasthitām|
siṁhasyōpari śailēndra śr̥ṁgē mahati kāṁcanē||2||

tē dr̥ṣṭvā tāṁ samādātuṁ udyamañcakrurudyataḥ|
ākr̥ṣṭacāpāsidharāḥ tathā'nyē tatsamīpagāḥ ||3||

tataḥ kōpaṁ cakārōccaiḥ ambikā tānarīnprati|
kōpēna cāsyā vadanaṁ maṣīvarṇamabhūt tadā||4||

bhrukuṭīkuṭilāt tasyā lalāṭa phalakāddrutam|
kāḷī karāḷa vadanā viniṣkrāntāsipāśinī||5||

vicitra khaṭvāṁgadharā naramālāvibhūṣaṇā|
dvīpicarmaparīdhānā śuṣkamāṁsāti bhairavā||6||

ati vistāra vadanā jihvālalana bhīṣaṇā|
nimagnāraktanayanā nādāpūrita diṁgmukhā||7||

sā vēgēnābhi patitā ghātayantī mahāsurān|
sainyē tatra surārīṇā mabhakṣayata tadbalam||8||

pārṣṇigrāhāṁ kuśagrāhi yōdhaghaṇṭā samanvitān|
samādāyaikahastēna mukhē cikṣēpa vāraṇān||9||

tathaiva yōdhaṁ turagai rathaṁ sārathinā saha|
nikṣipya vaktrē daśanaiḥ carvayaṁtyatibhairavam||10||

ēkaṁ jagrāha kēśēṣu grīvāyāmatha cāparam|
pādēnākramya caivānyamurasānyamapōthayat||11||

tairmuktāni ca śastrāṇi mahāstrāṇi tathāsuraiḥ|
mukhēnajagrāha ruṣā daśanaiḥ mathitānyapi ||12||

balināṁ tadbalaṁ sarvaṁ asurāṇāṁ durātmanām|
mamardābhakṣayaccānyān anyāṁścātāḍayattathā||13||

asinā nihatāḥ kēcit kēcit khatvāṅgatāḍitāḥ|
jagmurvināśamasurā dantāgrābhihatāstathā||14||

kṣaṇēna tadbalaṁ sarvaṁ asurāṇāṁ nipātitam|
dr̥ṣṭvā caṇḍō'bhidudrāva tāṁ kāḷīmatibhīṣaṇām||15||

śaravarṣairmahābhīmairbhīmākṣīṁ tāṁ mahāsuraḥ|
chādayāmāsa cakraiśca muṇdaḥ kṣiptaiḥ sahasraśaḥ||16||

tāni cakrāṇyanēkāni viśamānāni tanmukham|
babhuryathārkabimbāni subahūni ghanōdaram||17||

tatō jahāsātiruṣā bhīmaṁ bhairavanādinī|
kāḷī karāḷavaktrāntaḥ durdarśadaśanōjjvalā||18||

utthāya ca mahāsiṁhaṁ dēvī caṇdamadhāvata|
gr̥hītvā cāsya kēśēṣu śirastēnāsinācchinat ||19||

atha muṇḍō'bhyadhāvattāṁ dr̥ṣṭvā caṇḍaṁ nipātitaṁ |
tamapyapātayadbhūmau sā khaḍgābhihataṁ ruṣā||20||

hataśēṣaṁ tataḥ sainyaṁ dr̥ṣṭvā caṇḍaṁ nipātitaṁ|
muṇḍaṁ ca su mahāvīryaṁ diśō bhējē bhayāturam||21||

śiraścaṇḍasya kāḷī ca gr̥hītvā muṇḍamēvaca|
prāha pracaṇḍāṭṭahāsa miśramabhyētya caṇḍikām||22||

mayā tavātrōpahr̥tau caṇḍamuṇḍau mahāpaśū|
yuddhayajñē svayaṁ śumbhaṁ niśumbhaṁ ca haniṣyasi||23||

r̥ṣiruvāca||

tāvānītau tatō dr̥ṣṭvā caṇdamuṇdau mahāsurau|
uvāca kāḷīṁ kalyāṇī lalitaṁ caṇḍikā vacaḥ||24||

yasmāccaṇḍaṁ ca muṇḍaṁ ca gr̥hītvā tvamupāgatā|
cāmuṇḍēti tatō lōkē khyātā dēvi bhaviṣyasi||25||

iti mārkaṇḍēya purāṇē sāvarṇikē manvantarē
dēvī mahātmyē caṇḍamuṇda vathō nāma
saptamādhyāyaḥ ||

|| ōm tat sat||
=====================================
updated 27 09 2022 1800